Durga Kawach: Unlocking the Divine Power: Durga Kawach Recitation – Correct Method, Benefits, Significance, Puja Vidhi, Verses

Introduction:

Durga Kawach, also known as Durga Kavach, is a powerful Hindu scripture dedicated to Goddess Durga. Reciting the Durga Kawach holds immense significance for devotees seeking protection, strength, and blessings from the divine. In this article, we will delve into the correct method of reciting the Durga Kawach, explore its benefits, and understand its profound significance. Additionally, we will provide a comprehensive puja vidhi (ritual) and highlight some notable verses. Let us embark on this spiritual journey.

Section 1: The Correct Method of Reciting Durga Kawach

To reap the full benefits of the Durga Kawach, it is essential to recite it with sincerity and devotion. Follow these steps to ensure the correct method of recitation:

  1. Purity of mind and body: Before starting the recitation, cleanse yourself by taking a bath and wearing clean clothes. Find a peaceful and quiet place for your practice.
  2. Invocation: Begin by invoking the blessings of Lord Ganesha, the remover of obstacles, by chanting the mantra “Om Gam Ganapataye Namaha” three times.
  3. Chanting Durga Kawach: Recite the Durga Kawach with utmost devotion and concentration. Maintain a steady rhythm and pronounce each word clearly. It is recommended to use a dedicated mala (prayer beads) to keep count of the repetitions.
  4. Conclude with gratitude: After completing the recitation, express gratitude to Goddess Durga for her divine presence and blessings.

Section 2: Benefits of Durga Kawach Recitation

The recitation of Durga Kawach bestows numerous benefits upon devotees, both spiritual and worldly. Some notable benefits include:

  1. Protection from negative energies: The Durga Kawach acts as a powerful shield, safeguarding the devotee from negative energies, evil forces, and malevolent spirits.
  2. Inner strength and courage: Regular recitation of the Durga Kawach instills confidence, courage, and resilience within the devotee, enabling them to overcome obstacles and challenges.
  3. Health and well-being: It is believed that the recitation of Durga Kawach promotes physical and mental well-being, providing relief from ailments and promoting overall health.
  4. Material and spiritual abundance: Devotees often experience an increase in prosperity, success, and abundance in various aspects of life, including wealth, relationships, and spiritual growth.

Section 3: Significance of Durga Kawach

Durga Kawach holds deep spiritual significance and is revered as a divine armor bestowed by Goddess Durga. Some key aspects of its significance include:

  1. Connection with the divine feminine energy: The Durga Kawach enables devotees to establish a profound connection with the divine feminine energy embodied by Goddess Durga, fostering love, compassion, and protection.
  2. Devotion and surrender: By reciting the Durga Kawach, devotees express their unwavering devotion and surrender to the divine, seeking blessings and guidance on their spiritual path.
  3. Celebration of victory over evil: Durga Kawach is a reminder of Goddess Durga’s triumph over the buffalo demon Mahishasura, symbolizing the victory of good over evil. It inspires devotees to persevere in the face of adversity.

Section 4: Puja Vidhi (Ritual) for Durga Kawach

Performing the puja associated with Durga Kawach can enhance the spiritual experience. Here is a simple puja vidhi:

  1. Set up a clean altar with a picture or idol of Goddess Durga.
  2. Light incense sticks and offer flowers to the deity while chanting the mantra “Om Dum Durgaye Namaha.”
  3. Recite the Durga Kawach with devotion and reverence.
  4. Offer fruits, sweets, or any preferred prasad to the Goddess as a token of gratitude.
  5. Conclude the puja by seeking the blessings of Goddess Durga for yourself and your loved ones.

Section 5: Notable Verses from Durga Kawach

Durga Kawach consists of powerful verses that invoke the divine energy of Goddess Durga. Here are a few notable verses:

  1. “Sarvaswarupe Sarveshe Sarvashakti Samanvite Bhayebhyastrahi No Devi Durge Devi Namostute.”

Translation: “O Devi Durga, you possess all forms, rule over all beings, and encompass all powers. I bow down to you and seek your protection from all fears.”

  1. “Sarvamangal Mangalye Shive Sarvartha Sadhike Sharanye Trayambake Gauri Narayani Namostute.”

Translation: “O Divine Mother, you bring auspiciousness to all, fulfill all desires, and provide refuge. O Gauri, the mother of Lord Narayana, I bow down to you.”

Conclusion:

Reciting the Durga Kawach with devotion and sincerity can unleash the divine power of Goddess Durga, bestowing protection, strength, and blessings upon the devotee. By following the correct method, understanding the significance, and performing the associated puja, devotees can establish a deep connection with the divine feminine energy and experience transformative benefits in their lives. Embrace the Durga Kawach as a sacred armor and embark on a spiritual journey towards empowerment and divine grace

Durga Kavach –

ॐ नमश्चण्डिकायै।

॥मार्कण्डेय उवाच॥

ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम्।
यन्न कस्य चिदाख्यातं तन्मे ब्रूहि पितामह॥1॥

॥ब्रह्मोवाच॥

अस्ति गुह्यतमं विप्रा सर्वभूतोपकारकम्।
दिव्यास्तु कवचं पुण्यं तच्छृणुष्वा महामुने॥2॥ (Durga Kavach)

प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी।

तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम्॥3॥

पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च
सप्तमं कालरात्रीति महागौरीति चाष्टमम्॥4॥

नवमं सिद्धिदात्री च नव दुर्गाः प्रकीर्तिताः।

उक्तान्येतानि नामानि ब्रह्मणैव महात्मना॥5॥

अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे।

विषमे दुर्गमे चैव भयार्ताः शरणं गताः॥6॥ (Durga Kavach Sanskrit)

न तेषां जायते किञ्चिदशुभं रणसङ्कटे।

नापदं तस्य पश्यामि शोकदुःखभयं न ही॥7॥

यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते।

ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः॥8॥

प्रेतसंस्था तु चामुण्डा वाराही महिषासना।

ऐन्द्री गजसमारूढा वैष्णवी गरुडासना॥9॥

माहेश्वरी वृषारूढा कौमारी शिखिवाहना।

लक्ष्मी: पद्मासना देवी पद्महस्ता हरिप्रिया॥10॥

श्वेतरूपधारा देवी ईश्वरी वृषवाहना।

ब्राह्मी हंससमारूढा सर्वाभरणभूषिता॥ 11॥

इत्येता मातरः सर्वाः सर्वयोगसमन्विताः।

नानाभरणशोभाढया नानारत्नोपशोभिता:॥ 12॥

दृश्यन्ते रथमारूढा देव्याः क्रोधसमाकुला:। 

शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम्॥13॥

खेटकं तोमरं चैव परशुं पाशमेव च। 

कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम्॥ 14॥

दैत्यानां देहनाशाय भक्तानामभयाय च। 

धारयन्त्यायुद्धानीथं देवानां च हिताय वै॥ 15॥

नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे।

महाबले महोत्साहे महाभयविनाशिनि॥16॥

त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि। 

प्राच्यां रक्षतु मामैन्द्रि आग्नेय्यामग्निदेवता॥ 17॥ (Devi Kavach)

दक्षिणेऽवतु वाराही नैऋत्यां खङ्गधारिणी। 

प्रतीच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी॥ 18॥

उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी।

ऊर्ध्वं ब्रह्माणी में रक्षेदधस्ताद् वैष्णवी तथा॥ 19॥

एवं दश दिशो रक्षेच्चामुण्डा शववाहाना।

जाया मे चाग्रतः पातु: विजया पातु पृष्ठतः॥ 20॥ (Shri Durga Kavach)

अजिता वामपार्श्वे तु दक्षिणे चापराजिता।

शिखामुद्योतिनि रक्षेदुमा मूर्ध्नि व्यवस्थिता॥21॥

मालाधारी ललाटे च भ्रुवो रक्षेद् यशस्विनी।

त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके॥ 22॥

शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी।

कपोलौ कालिका रक्षेत्कर्णमूले तु शङ्करी ॥ 23॥

नासिकायां सुगन्‍धा च उत्तरोष्ठे च चर्चिका।

अधरे चामृतकला जिह्वायां च सरस्वती॥ 24॥

दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका।

घण्टिकां चित्रघण्टा च महामाया च तालुके॥ 25॥

कामाक्षी चिबुकं रक्षेद्‍ वाचं मे सर्वमङ्गला।

ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धारी॥ 26॥

नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी।

स्कन्धयोः खङ्गिनी रक्षेद्‍ बाहू मे वज्रधारिणी॥27॥

हस्तयोर्दण्डिनी रक्षेदम्बिका चान्गुलीषु च।

नखाञ्छूलेश्वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी॥28॥

स्तनौ रक्षेन्‍महादेवी मनः शोकविनाशिनी।

हृदये ललिता देवी उदरे शूलधारिणी॥ 29॥

नाभौ च कामिनी रक्षेद्‍ गुह्यं गुह्येश्वरी तथा। 

पूतना कामिका मेढ्रं गुडे महिषवाहिनी॥30॥

कट्यां भगवतीं रक्षेज्जानूनी विन्ध्यवासिनी। 

जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी॥31॥ (Shri Durga Kavach)

गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी।

पादाङ्गुलीषु श्रीरक्षेत्पादाध:स्तलवासिनी॥32॥

नखान् दंष्ट्रा कराली च केशांशचैवोर्ध्वकेशिनी।
रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा॥33॥

रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती। 

अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी॥ 34 ॥

पद्मावती पद्मकोशे कफे चूडामणिस्तथा। 

ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु॥35 ॥

शुक्रं ब्रह्माणी मे रक्षेच्छायां छत्रेश्वरी तथा।
अहङ्कारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी॥36॥

प्राणापानौ तथा व्यानमुदानं च समानकम्।
वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना॥37॥

रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी।

सत्वं रजस्तमश्चैव रक्षेन्नारायणी सदा॥38॥

आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी।

यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी॥39 ॥

गोत्रमिन्द्राणि मे रक्षेत्पशून्मे रक्ष चण्डिके। 

पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी॥40॥

पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा।
राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता॥ 41 ॥

रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु। 

तत्सर्वं रक्ष मे देवी जयन्ती पापनाशिनी॥42 ॥

पदमेकं न गच्छेतु यदिच्छेच्छुभमात्मनः। 

कवचेनावृतो नित्यं यात्र यत्रैव गच्छति॥43 ॥

तत्र तत्रार्थलाभश्च विजयः सर्वकामिकः। 

यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥44॥

परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान्

निर्भयो जायते मर्त्यः सङ्ग्रमेष्वपराजितः।॥45॥

त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान्

इदं तु देव्याः कवचं देवानामपि दुर्लभम्। ॥46॥

य: पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः
दैवी कला भवेत्तस्य त्रैलोक्येष्वपराजितः॥47॥ 

जीवेद् वर्षशतं साग्रामपमृत्युविवर्जितः

नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः॥ 48॥ 

स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम्

अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले॥49॥ 

भूचराः खेचराशचैव जलजाश्चोपदेशिकाः
सहजा कुलजा माला डाकिनी शाकिनी तथा। ॥ 50॥ 

अन्तरिक्षचरा घोरा डाकिन्यश्च महाबला
ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसा:॥ 51॥

ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः
नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते। ॥ 52॥

मानोन्नतिर्भावेद्राज्यं तेजोवृद्धिकरं परम्
यशसा वद्धते सोऽपी कीर्तिमण्डितभूतले ॥ 53 ॥

जपेत्सप्तशतीं चणण्डीं कृत्वा तु कवचं पूरा
यावद्भूमण्डलं धत्ते सशैलवनकाननम्। ॥54॥

तावत्तिष्ठति मेदिनयां सन्ततिः पुत्रपौत्रिकी | 
देहान्ते परमं स्थानं यात्सुरैरपि दुर्लभम्। ॥55 ॥

प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः

लभते परमं रूपं शिवेन सह मोदते ॥ॐ॥ ॥ 56॥

 5,162 

Posted On - June 27, 2023 | Posted By - Aks20 | Read By -

 5,162 

are you compatible ?

Choose your and your partner's zodiac sign to check compatibility

your sign
partner's sign

Connect with an Astrologer on Call or Chat for more personalised detailed predictions.

Our Astrologers

21,000+ Best Astrologers from India for Online Consultation